Śrīkoṣa
Chapter 27

Verse 27.648

सिद्धान्नं सद्विजेन्द्राणां पूजित * * * * * * * * ।
प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः ॥ ६५५ ॥