Śrīkoṣa
Chapter 4

Verse 4.103

प्राग्वच्च वृद्ध्या कर्तव्यं ज्येष्ठाकारं गणस्य च ।
एतदुच्छ्रायमानं तु कथितं ते स्थलासु च ॥ १०४ ॥