Śrīkoṣa
Chapter 27

Verse 27.651

विधिना मन्त्रपूर्वेण वत्सरं सम्प्रपूर्य च ।
प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत् ॥ ६५९ ॥