Śrīkoṣa
Chapter 27

Verse 27.654

अतश्शुद्धां ज्वलद्रूपां क्वचिदाकृतिलक्षणाम् ।
क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात् ॥ ६६२ ॥