Śrīkoṣa
Chapter 27

Verse 27.656

विप्रतर्पणपर्यन्तमखिलं पूर्वचोदितम् ।
प्रा * * * * दन * * * * पिण्डाद्यैर्वह्न्यन्ते (ग्, घ्: प्रादोदनमपिण्डाद्यैः * * *) चोपसंहृतैः ॥ ६६४ ॥