Śrīkoṣa
Chapter 27

Verse 27.657

बन्धुभिस्सह (क्, ख्: बुद्धिभिस्सह) चाश्नीयाद्दत्तशिष्टं द्विजोत्तम ।
प्राजापत्ये तु वै दिव्ये और्ध्वदैहिपूर्वके ॥ ६६५ ॥