Śrīkoṣa
Chapter 4

Verse 4.104

पादमर्धं तु हस्तं वा विस्तारात् सर्वदिक्षु वै ।
स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः ॥ १०५ ॥