Śrīkoṣa
Chapter 27

Verse 27.660

आपङ्तिसाधनात्कारि ? (क्, ख्: * * * ममलेक्षण) तृप्त्यन्तममलेक्षण ।
आचरेद्वचसा (क्, ख्: वचसा पूर्वम्) सर्वं मन्त्रोच्चारणपूर्वकम् ॥ ६६८ ॥