Śrīkoṣa
Chapter 27

Verse 27.661

गृहाणानय (क्, ख्: गृहाण * * * त्वेन) संयच्छ त्वेवमाद्यं हि यद्द्विज ।
मनसा भोजनान्तं तु व्यापारमखिलं स्मरेत् ॥ ६६९ ॥