Śrīkoṣa
Chapter 27

Verse 27.665

अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् ।
भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः ॥ ६७३ ॥