Śrīkoṣa
Chapter 27

Verse 27.669

न तेषां व्रत * * * * सूर्यबिम्बं (ग्, घ्: न तेषां व्रत शुश्रावै) यथा विना ? ।
तथा भगवतो विष्णोर्मूर्तषाड्गुण्यविग्रान् ॥ ६७८ ॥