Śrīkoṣa
Chapter 27

Verse 27.671

व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा ।
भेद एवं हि ? विभोश्चतुर्मूत्रेः परस्य च ॥ ६८० ॥