Śrīkoṣa
Chapter 27

Verse 27.672

विभोस्सर्वेश्वरस्यैव सर्वस्सर्वासु शक्तिषु ।
वर्तन्ते च यथा * * * * * * * * * * * ॥ ६८२ ॥