Śrīkoṣa
Chapter 27

Verse 27.674

खचिता रश्मिजालेन यन्मध्यादेकमब्जज ।
प्रकटीकृतमात्मनमादितत्त्वेन वै सह ॥ ६८७ ॥