Śrīkoṣa
Chapter 27

Verse 27.675

समाधिसंविधानं च लाभे वा ध्यानकर्मणि ।
परमात्मा ससुद्भूत * * * * * * * * विभुः ॥ ६८८ ॥