Śrīkoṣa
Chapter 27

Verse 27.677

जगत्यस्मिन् हि ये भावा अन्ये तदनुकारिणः ।
ज्ञानादयोऽपि लभ्यन्ते तेन शक्तिज (च) यांशजाः ॥ ६९१ ॥