Śrīkoṣa
Chapter 4

Verse 4.106

यावद्भवति पूर्वोक्तं लक्षणं वा विशेषतः ।
स्थलां मध्योदितां रम्या सप्तमाहं (ख्: सप्तमासम्) परीक्ष्य च ॥ १०७ ॥