Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.682
Previous
Next
Original
कृतिं (तम्) ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् ।
श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम् ॥ ६९६ ॥
Previous Verse
Next Verse