Śrīkoṣa
Chapter 27

Verse 27.685

त्रयीमयानां मन्त्राणां प्रवृत्तिफलदायिनाम् ।
अस्ति * * * * * * * ष्मान्तद्विजग्रहम् ॥ ७०० ॥