Śrīkoṣa
Chapter 27

Verse 27.686

अनिषेकं (क्, ख्: अनिषेक * * * बोध्यम्) च सम्बुद्धं तेषां स वर्तते ।
उपकारत्वमेवास्ति * * * * परस्परम् ॥ ७०२ ॥