Śrīkoṣa
Chapter 27

Verse 27.688

संस्थितं च चतुर्थस्य शूद्रसञ्ज्ञस्य पौष्कर ।
प्रभाकरं (क्, ख्: * * * ।) च वाहं च ? तैक्ष्यमध्ववशात्तु वै ॥ ७०४ ॥