Śrīkoṣa
Chapter 27

Verse 27.689

निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा ।
प्रतिषिद्धं (क्, ख्: * * * ।) यदर्थं वै * * * * * * * * * * * ॥ ७०५ ॥