Śrīkoṣa
Chapter 27

Verse 27.690

आधारस्तदृगादीनां मन्त्रणां मन एव हि ।
पवित्रता च या तेषां विद्धि (क्, ख्: तेषां वृद्धि) सर्वेश्वरी हि सा ॥ ७०६ ॥