Śrīkoṣa
Chapter 27

Verse 27.696

मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते ।
राजसानां हि मन्त्राणां तामसानां * * * * ॥ ७१३ ॥