Śrīkoṣa
Chapter 27

Verse 27.699

उपयुज्यति तत्सिध्यै फलं यस्याणिमादयः ।
भागेन सह सामग्ग्र्या * * * * पौष्किअर ॥ ७१९ ॥