Śrīkoṣa
Chapter 4

Verse 4.108

बहिश्चतुष्किकाश्राणां समीपे न तु दूरतः ।
चतुष्पादसमायुक्तमनेकाङ्ध्रियुता यदि ॥ १०९ ॥