Śrīkoṣa
Chapter 27

Verse 27.707

जन्मोत्कर्षक्रिया * * * * जायन्ते (ग्, घ्: जन्मोत्कर्षक्रमाद्येन) प्रत्ययैस्सह ।
ज्ञात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि ॥ ७२८ ॥