Śrīkoṣa
Chapter 28

Verse 28.8

यथावदाहृते (क्, ख्: यथावाता * * *) वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं * * * * ॥ ९ ॥