Śrīkoṣa
Chapter 28

Verse 28.11

तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीना * * * थैव च ॥ १७ ॥