Śrīkoṣa
Chapter 28

Verse 28.13

सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणशरैः (क्, ख्: * * * गरणशरैः) पूर्णा सामान्यव्याप * * * * ॥ २४ ॥