Śrīkoṣa
Chapter 28

Verse 28.15

चतुष्प्रकार एवैव गीयते सप्तधा पुनः ।
कथा कमलसम्भूत तवेदानीं निगद्यते ॥ २७ ॥