Śrīkoṣa
Chapter 28

Verse 28.16

याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत खतन्त्राग्निश्च तं विना ॥ २८ ॥