Śrīkoṣa
Chapter 28

Verse 28.17

स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ २९ ॥