Śrīkoṣa
Chapter 28

Verse 28.19

न्र्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा ॥ ३१ ॥