Śrīkoṣa
Chapter 28

Verse 28.20

होता संयोजनी (क्, ग्, घ्: संयोजनीती च) चैव यदुक्तं ते मयाब्जज ।
अविशेषा (क्, ख्: अविशेषासु मनसा) सुसामान्या सर्वेषां चैव सर्वदा ॥ ३२ ॥