Śrīkoṣa
Chapter 28

Verse 28.21

विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या (क्, ख्: अर्थानाख्या) गृहस्थानां कैचकी वनवासिनाम् ॥ ३४ ॥