Śrīkoṣa
Chapter 4

Verse 4.111

क्षमाविस्तारजेनैव भिन्नैराधेयविंशकैः ।
तस्मिन् यागगृहे दत्ता पुरा स्तम्भावली शुभा ॥ ११२ ॥