Śrīkoṣa
Chapter 28

Verse 28.26

एकादशाब्जसम्भूत यथा तदवधारय ।
रत्नजा (क्, ख्: * * *) भूमिकामानां कांसी तेजोऽर्त्थिनां तु वै ? ॥ ४३ ॥