Śrīkoṣa
Chapter 28

Verse 28.30

रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे पु * * * * ॥ ४७ ॥