Śrīkoṣa
Chapter 28

Verse 28.31

अण्डभा? न्नविरोधोऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते) ॥ ४८ ॥