Śrīkoṣa
Chapter 1

Verse 1.30

सन्दर्शनादकस्माच्च पुंसां सम्मूढचेतसाम् ।
द्विषतां हेतुदुष्टानां नास्तिकानां सदैव हि ॥ ३१ ॥