Śrīkoṣa
Chapter 28

Verse 28.34

सङ्गृहीतस्य वै भूयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ ५१ ॥