Śrīkoṣa
Chapter 29

Verse 29.1

प्राजापत्ये दैशिकीये (क्: दैशिकीये * * * कर) सैषोत्थकरसम्मिते ।
क्षेत्रं (क्, ख्: क्षेत्रं कामं नयेत्) क्रमान्नयेद् वृद्धिं तावदेकैकमङ्गुलम् ॥ १ ॥