Śrīkoṣa
Chapter 29

Verse 29.4

सद्रत्नमालाश्रीवत्समुकुटाङ्गदलक्षणाः ।
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ॥ ५ ॥