Śrīkoṣa
Chapter 29

Verse 29.7

भागं तमङ्गुलं विद्धि सर्वावयवसिद्धये ।
नानाखातवशाच्चैव सर्वेषां पुनरेव हि ॥ ८ ॥