Śrīkoṣa
Chapter 4

Verse 4.113

बुद्ध्वा मण्डपविस्तारपञ्चकं सप्तकं तु वा ।
वेश्मनि स्तम्भहीने तु वेदिकातोरणैस्सह ॥ ११४ ॥