Śrīkoṣa
Chapter 29

Verse 29.9

आद्वादशाङ्गुला कुण्डाः करान्ते ये त्रयोदश ।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ १२ ॥