Śrīkoṣa
Chapter 29

Verse 29.10

अनुकल्पे तु विहिता (क्, ख्: पिहिता * * * मन्त्र) जङ्गमा मन्त्रतर्पणे ।
एवं द्विहस्तपर्यन्ताः महालक्षणलक्षिताः ॥ १३ ॥