Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.10
Previous
Next
Original
अनुकल्पे तु विहिता (क्, ख्: पिहिता * * * मन्त्र) जङ्गमा मन्त्रतर्पणे ।
एवं द्विहस्तपर्यन्ताः महालक्षणलक्षिताः ॥ १३ ॥
Previous Verse
Next Verse