Śrīkoṣa
Chapter 29

Verse 29.11

भूमावुल्लिख्य सम्पूर्य धान्यैर्बीजैर्मृदा तु वा ।
सामग्रीविरहाद्वापि (क्, ख्: * * * शश्वत्कर्म) शश्वत्कर्मसमाप्तये ॥ १४ ॥