Śrīkoṣa
Chapter 29

Verse 29.12

अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत् ।
त्वगन्वितैस्समैः (क्: अ * * * न्वितैः) पूर्णैः सरसैस्सरलैः (ख्: सरलैस्सरसैः) स्थिरैः ॥ १५ ॥